स्तृहत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्तृहत् / स्तृहद्
स्तृहन्ती / स्तृहती
स्तृहन्ति
सम्बोधन
स्तृहत् / स्तृहद्
स्तृहन्ती / स्तृहती
स्तृहन्ति
द्वितीया
स्तृहत् / स्तृहद्
स्तृहन्ती / स्तृहती
स्तृहन्ति
तृतीया
स्तृहता
स्तृहद्भ्याम्
स्तृहद्भिः
चतुर्थी
स्तृहते
स्तृहद्भ्याम्
स्तृहद्भ्यः
पञ्चमी
स्तृहतः
स्तृहद्भ्याम्
स्तृहद्भ्यः
षष्ठी
स्तृहतः
स्तृहतोः
स्तृहताम्
सप्तमी
स्तृहति
स्तृहतोः
स्तृहत्सु
 
एक
द्वि
बहु
प्रथमा
स्तृहत् / स्तृहद्
स्तृहन्ती / स्तृहती
स्तृहन्ति
सम्बोधन
स्तृहत् / स्तृहद्
स्तृहन्ती / स्तृहती
स्तृहन्ति
द्वितीया
स्तृहत् / स्तृहद्
स्तृहन्ती / स्तृहती
स्तृहन्ति
तृतीया
स्तृहता
स्तृहद्भ्याम्
स्तृहद्भिः
चतुर्थी
स्तृहते
स्तृहद्भ्याम्
स्तृहद्भ्यः
पञ्चमी
स्तृहतः
स्तृहद्भ्याम्
स्तृहद्भ्यः
षष्ठी
स्तृहतः
स्तृहतोः
स्तृहताम्
सप्तमी
स्तृहति
स्तृहतोः
स्तृहत्सु


अन्याः