स्तृण्वत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्तृण्वत् / स्तृण्वद्
स्तृण्वती
स्तृण्वन्ति
सम्बोधन
स्तृण्वत् / स्तृण्वद्
स्तृण्वती
स्तृण्वन्ति
द्वितीया
स्तृण्वत् / स्तृण्वद्
स्तृण्वती
स्तृण्वन्ति
तृतीया
स्तृण्वता
स्तृण्वद्भ्याम्
स्तृण्वद्भिः
चतुर्थी
स्तृण्वते
स्तृण्वद्भ्याम्
स्तृण्वद्भ्यः
पञ्चमी
स्तृण्वतः
स्तृण्वद्भ्याम्
स्तृण्वद्भ्यः
षष्ठी
स्तृण्वतः
स्तृण्वतोः
स्तृण्वताम्
सप्तमी
स्तृण्वति
स्तृण्वतोः
स्तृण्वत्सु
 
एक
द्वि
बहु
प्रथमा
स्तृण्वत् / स्तृण्वद्
स्तृण्वती
स्तृण्वन्ति
सम्बोधन
स्तृण्वत् / स्तृण्वद्
स्तृण्वती
स्तृण्वन्ति
द्वितीया
स्तृण्वत् / स्तृण्वद्
स्तृण्वती
स्तृण्वन्ति
तृतीया
स्तृण्वता
स्तृण्वद्भ्याम्
स्तृण्वद्भिः
चतुर्थी
स्तृण्वते
स्तृण्वद्भ्याम्
स्तृण्वद्भ्यः
पञ्चमी
स्तृण्वतः
स्तृण्वद्भ्याम्
स्तृण्वद्भ्यः
षष्ठी
स्तृण्वतः
स्तृण्वतोः
स्तृण्वताम्
सप्तमी
स्तृण्वति
स्तृण्वतोः
स्तृण्वत्सु


अन्याः