स्तृढवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्तृढवत् / स्तृढवद्
स्तृढवती
स्तृढवन्ति
सम्बोधन
स्तृढवत् / स्तृढवद्
स्तृढवती
स्तृढवन्ति
द्वितीया
स्तृढवत् / स्तृढवद्
स्तृढवती
स्तृढवन्ति
तृतीया
स्तृढवता
स्तृढवद्भ्याम्
स्तृढवद्भिः
चतुर्थी
स्तृढवते
स्तृढवद्भ्याम्
स्तृढवद्भ्यः
पञ्चमी
स्तृढवतः
स्तृढवद्भ्याम्
स्तृढवद्भ्यः
षष्ठी
स्तृढवतः
स्तृढवतोः
स्तृढवताम्
सप्तमी
स्तृढवति
स्तृढवतोः
स्तृढवत्सु
 
एक
द्वि
बहु
प्रथमा
स्तृढवत् / स्तृढवद्
स्तृढवती
स्तृढवन्ति
सम्बोधन
स्तृढवत् / स्तृढवद्
स्तृढवती
स्तृढवन्ति
द्वितीया
स्तृढवत् / स्तृढवद्
स्तृढवती
स्तृढवन्ति
तृतीया
स्तृढवता
स्तृढवद्भ्याम्
स्तृढवद्भिः
चतुर्थी
स्तृढवते
स्तृढवद्भ्याम्
स्तृढवद्भ्यः
पञ्चमी
स्तृढवतः
स्तृढवद्भ्याम्
स्तृढवद्भ्यः
षष्ठी
स्तृढवतः
स्तृढवतोः
स्तृढवताम्
सप्तमी
स्तृढवति
स्तृढवतोः
स्तृढवत्सु


अन्याः