स्तृक्षत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्तृक्षत् / स्तृक्षद्
स्तृक्षन्ती
स्तृक्षन्ति
सम्बोधन
स्तृक्षत् / स्तृक्षद्
स्तृक्षन्ती
स्तृक्षन्ति
द्वितीया
स्तृक्षत् / स्तृक्षद्
स्तृक्षन्ती
स्तृक्षन्ति
तृतीया
स्तृक्षता
स्तृक्षद्भ्याम्
स्तृक्षद्भिः
चतुर्थी
स्तृक्षते
स्तृक्षद्भ्याम्
स्तृक्षद्भ्यः
पञ्चमी
स्तृक्षतः
स्तृक्षद्भ्याम्
स्तृक्षद्भ्यः
षष्ठी
स्तृक्षतः
स्तृक्षतोः
स्तृक्षताम्
सप्तमी
स्तृक्षति
स्तृक्षतोः
स्तृक्षत्सु
 
एक
द्वि
बहु
प्रथमा
स्तृक्षत् / स्तृक्षद्
स्तृक्षन्ती
स्तृक्षन्ति
सम्बोधन
स्तृक्षत् / स्तृक्षद्
स्तृक्षन्ती
स्तृक्षन्ति
द्वितीया
स्तृक्षत् / स्तृक्षद्
स्तृक्षन्ती
स्तृक्षन्ति
तृतीया
स्तृक्षता
स्तृक्षद्भ्याम्
स्तृक्षद्भिः
चतुर्थी
स्तृक्षते
स्तृक्षद्भ्याम्
स्तृक्षद्भ्यः
पञ्चमी
स्तृक्षतः
स्तृक्षद्भ्याम्
स्तृक्षद्भ्यः
षष्ठी
स्तृक्षतः
स्तृक्षतोः
स्तृक्षताम्
सप्तमी
स्तृक्षति
स्तृक्षतोः
स्तृक्षत्सु


अन्याः