स्तूपितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्तूपितवत् / स्तूपितवद्
स्तूपितवती
स्तूपितवन्ति
सम्बोधन
स्तूपितवत् / स्तूपितवद्
स्तूपितवती
स्तूपितवन्ति
द्वितीया
स्तूपितवत् / स्तूपितवद्
स्तूपितवती
स्तूपितवन्ति
तृतीया
स्तूपितवता
स्तूपितवद्भ्याम्
स्तूपितवद्भिः
चतुर्थी
स्तूपितवते
स्तूपितवद्भ्याम्
स्तूपितवद्भ्यः
पञ्चमी
स्तूपितवतः
स्तूपितवद्भ्याम्
स्तूपितवद्भ्यः
षष्ठी
स्तूपितवतः
स्तूपितवतोः
स्तूपितवताम्
सप्तमी
स्तूपितवति
स्तूपितवतोः
स्तूपितवत्सु
 
एक
द्वि
बहु
प्रथमा
स्तूपितवत् / स्तूपितवद्
स्तूपितवती
स्तूपितवन्ति
सम्बोधन
स्तूपितवत् / स्तूपितवद्
स्तूपितवती
स्तूपितवन्ति
द्वितीया
स्तूपितवत् / स्तूपितवद्
स्तूपितवती
स्तूपितवन्ति
तृतीया
स्तूपितवता
स्तूपितवद्भ्याम्
स्तूपितवद्भिः
चतुर्थी
स्तूपितवते
स्तूपितवद्भ्याम्
स्तूपितवद्भ्यः
पञ्चमी
स्तूपितवतः
स्तूपितवद्भ्याम्
स्तूपितवद्भ्यः
षष्ठी
स्तूपितवतः
स्तूपितवतोः
स्तूपितवताम्
सप्तमी
स्तूपितवति
स्तूपितवतोः
स्तूपितवत्सु


अन्याः