स्तूपयितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्तूपयितृ
स्तूपयितृणी
स्तूपयितॄणि
सम्बोधन
स्तूपयितः / स्तूपयितृ
स्तूपयितृणी
स्तूपयितॄणि
द्वितीया
स्तूपयितृ
स्तूपयितृणी
स्तूपयितॄणि
तृतीया
स्तूपयित्रा / स्तूपयितृणा
स्तूपयितृभ्याम्
स्तूपयितृभिः
चतुर्थी
स्तूपयित्रे / स्तूपयितृणे
स्तूपयितृभ्याम्
स्तूपयितृभ्यः
पञ्चमी
स्तूपयितुः / स्तूपयितृणः
स्तूपयितृभ्याम्
स्तूपयितृभ्यः
षष्ठी
स्तूपयितुः / स्तूपयितृणः
स्तूपयित्रोः / स्तूपयितृणोः
स्तूपयितॄणाम्
सप्तमी
स्तूपयितरि / स्तूपयितृणि
स्तूपयित्रोः / स्तूपयितृणोः
स्तूपयितृषु
 
एक
द्वि
बहु
प्रथमा
स्तूपयितृ
स्तूपयितृणी
स्तूपयितॄणि
सम्बोधन
स्तूपयितः / स्तूपयितृ
स्तूपयितृणी
स्तूपयितॄणि
द्वितीया
स्तूपयितृ
स्तूपयितृणी
स्तूपयितॄणि
तृतीया
स्तूपयित्रा / स्तूपयितृणा
स्तूपयितृभ्याम्
स्तूपयितृभिः
चतुर्थी
स्तूपयित्रे / स्तूपयितृणे
स्तूपयितृभ्याम्
स्तूपयितृभ्यः
पञ्चमी
स्तूपयितुः / स्तूपयितृणः
स्तूपयितृभ्याम्
स्तूपयितृभ्यः
षष्ठी
स्तूपयितुः / स्तूपयितृणः
स्तूपयित्रोः / स्तूपयितृणोः
स्तूपयितॄणाम्
सप्तमी
स्तूपयितरि / स्तूपयितृणि
स्तूपयित्रोः / स्तूपयितृणोः
स्तूपयितृषु


अन्याः