स्तूपयत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्तूपयत् / स्तूपयद्
स्तूपयन्ती
स्तूपयन्ति
सम्बोधन
स्तूपयत् / स्तूपयद्
स्तूपयन्ती
स्तूपयन्ति
द्वितीया
स्तूपयत् / स्तूपयद्
स्तूपयन्ती
स्तूपयन्ति
तृतीया
स्तूपयता
स्तूपयद्भ्याम्
स्तूपयद्भिः
चतुर्थी
स्तूपयते
स्तूपयद्भ्याम्
स्तूपयद्भ्यः
पञ्चमी
स्तूपयतः
स्तूपयद्भ्याम्
स्तूपयद्भ्यः
षष्ठी
स्तूपयतः
स्तूपयतोः
स्तूपयताम्
सप्तमी
स्तूपयति
स्तूपयतोः
स्तूपयत्सु
 
एक
द्वि
बहु
प्रथमा
स्तूपयत् / स्तूपयद्
स्तूपयन्ती
स्तूपयन्ति
सम्बोधन
स्तूपयत् / स्तूपयद्
स्तूपयन्ती
स्तूपयन्ति
द्वितीया
स्तूपयत् / स्तूपयद्
स्तूपयन्ती
स्तूपयन्ति
तृतीया
स्तूपयता
स्तूपयद्भ्याम्
स्तूपयद्भिः
चतुर्थी
स्तूपयते
स्तूपयद्भ्याम्
स्तूपयद्भ्यः
पञ्चमी
स्तूपयतः
स्तूपयद्भ्याम्
स्तूपयद्भ्यः
षष्ठी
स्तूपयतः
स्तूपयतोः
स्तूपयताम्
सप्तमी
स्तूपयति
स्तूपयतोः
स्तूपयत्सु


अन्याः