स्तुवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्तुवत् / स्तुवद्
स्तुवती
स्तुवन्ति
सम्बोधन
स्तुवत् / स्तुवद्
स्तुवती
स्तुवन्ति
द्वितीया
स्तुवत् / स्तुवद्
स्तुवती
स्तुवन्ति
तृतीया
स्तुवता
स्तुवद्भ्याम्
स्तुवद्भिः
चतुर्थी
स्तुवते
स्तुवद्भ्याम्
स्तुवद्भ्यः
पञ्चमी
स्तुवतः
स्तुवद्भ्याम्
स्तुवद्भ्यः
षष्ठी
स्तुवतः
स्तुवतोः
स्तुवताम्
सप्तमी
स्तुवति
स्तुवतोः
स्तुवत्सु
 
एक
द्वि
बहु
प्रथमा
स्तुवत् / स्तुवद्
स्तुवती
स्तुवन्ति
सम्बोधन
स्तुवत् / स्तुवद्
स्तुवती
स्तुवन्ति
द्वितीया
स्तुवत् / स्तुवद्
स्तुवती
स्तुवन्ति
तृतीया
स्तुवता
स्तुवद्भ्याम्
स्तुवद्भिः
चतुर्थी
स्तुवते
स्तुवद्भ्याम्
स्तुवद्भ्यः
पञ्चमी
स्तुवतः
स्तुवद्भ्याम्
स्तुवद्भ्यः
षष्ठी
स्तुवतः
स्तुवतोः
स्तुवताम्
सप्तमी
स्तुवति
स्तुवतोः
स्तुवत्सु


अन्याः