स्तुप्यत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्तुप्यत् / स्तुप्यद्
स्तुप्यन्ती
स्तुप्यन्ति
सम्बोधन
स्तुप्यत् / स्तुप्यद्
स्तुप्यन्ती
स्तुप्यन्ति
द्वितीया
स्तुप्यत् / स्तुप्यद्
स्तुप्यन्ती
स्तुप्यन्ति
तृतीया
स्तुप्यता
स्तुप्यद्भ्याम्
स्तुप्यद्भिः
चतुर्थी
स्तुप्यते
स्तुप्यद्भ्याम्
स्तुप्यद्भ्यः
पञ्चमी
स्तुप्यतः
स्तुप्यद्भ्याम्
स्तुप्यद्भ्यः
षष्ठी
स्तुप्यतः
स्तुप्यतोः
स्तुप्यताम्
सप्तमी
स्तुप्यति
स्तुप्यतोः
स्तुप्यत्सु
 
एक
द्वि
बहु
प्रथमा
स्तुप्यत् / स्तुप्यद्
स्तुप्यन्ती
स्तुप्यन्ति
सम्बोधन
स्तुप्यत् / स्तुप्यद्
स्तुप्यन्ती
स्तुप्यन्ति
द्वितीया
स्तुप्यत् / स्तुप्यद्
स्तुप्यन्ती
स्तुप्यन्ति
तृतीया
स्तुप्यता
स्तुप्यद्भ्याम्
स्तुप्यद्भिः
चतुर्थी
स्तुप्यते
स्तुप्यद्भ्याम्
स्तुप्यद्भ्यः
पञ्चमी
स्तुप्यतः
स्तुप्यद्भ्याम्
स्तुप्यद्भ्यः
षष्ठी
स्तुप्यतः
स्तुप्यतोः
स्तुप्यताम्
सप्तमी
स्तुप्यति
स्तुप्यतोः
स्तुप्यत्सु


अन्याः