स्तुति शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्तुतिः
स्तुती
स्तुतयः
सम्बोधन
स्तुते
स्तुती
स्तुतयः
द्वितीया
स्तुतिम्
स्तुती
स्तुतीः
तृतीया
स्तुत्या
स्तुतिभ्याम्
स्तुतिभिः
चतुर्थी
स्तुत्यै / स्तुतये
स्तुतिभ्याम्
स्तुतिभ्यः
पञ्चमी
स्तुत्याः / स्तुतेः
स्तुतिभ्याम्
स्तुतिभ्यः
षष्ठी
स्तुत्याः / स्तुतेः
स्तुत्योः
स्तुतीनाम्
सप्तमी
स्तुत्याम् / स्तुतौ
स्तुत्योः
स्तुतिषु
 
एक
द्वि
बहु
प्रथमा
स्तुतिः
स्तुती
स्तुतयः
सम्बोधन
स्तुते
स्तुती
स्तुतयः
द्वितीया
स्तुतिम्
स्तुती
स्तुतीः
तृतीया
स्तुत्या
स्तुतिभ्याम्
स्तुतिभिः
चतुर्थी
स्तुत्यै / स्तुतये
स्तुतिभ्याम्
स्तुतिभ्यः
पञ्चमी
स्तुत्याः / स्तुतेः
स्तुतिभ्याम्
स्तुतिभ्यः
षष्ठी
स्तुत्याः / स्तुतेः
स्तुत्योः
स्तुतीनाम्
सप्तमी
स्तुत्याम् / स्तुतौ
स्तुत्योः
स्तुतिषु