स्तीर्णवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्तीर्णवत् / स्तीर्णवद्
स्तीर्णवती
स्तीर्णवन्ति
सम्बोधन
स्तीर्णवत् / स्तीर्णवद्
स्तीर्णवती
स्तीर्णवन्ति
द्वितीया
स्तीर्णवत् / स्तीर्णवद्
स्तीर्णवती
स्तीर्णवन्ति
तृतीया
स्तीर्णवता
स्तीर्णवद्भ्याम्
स्तीर्णवद्भिः
चतुर्थी
स्तीर्णवते
स्तीर्णवद्भ्याम्
स्तीर्णवद्भ्यः
पञ्चमी
स्तीर्णवतः
स्तीर्णवद्भ्याम्
स्तीर्णवद्भ्यः
षष्ठी
स्तीर्णवतः
स्तीर्णवतोः
स्तीर्णवताम्
सप्तमी
स्तीर्णवति
स्तीर्णवतोः
स्तीर्णवत्सु
 
एक
द्वि
बहु
प्रथमा
स्तीर्णवत् / स्तीर्णवद्
स्तीर्णवती
स्तीर्णवन्ति
सम्बोधन
स्तीर्णवत् / स्तीर्णवद्
स्तीर्णवती
स्तीर्णवन्ति
द्वितीया
स्तीर्णवत् / स्तीर्णवद्
स्तीर्णवती
स्तीर्णवन्ति
तृतीया
स्तीर्णवता
स्तीर्णवद्भ्याम्
स्तीर्णवद्भिः
चतुर्थी
स्तीर्णवते
स्तीर्णवद्भ्याम्
स्तीर्णवद्भ्यः
पञ्चमी
स्तीर्णवतः
स्तीर्णवद्भ्याम्
स्तीर्णवद्भ्यः
षष्ठी
स्तीर्णवतः
स्तीर्णवतोः
स्तीर्णवताम्
सप्तमी
स्तीर्णवति
स्तीर्णवतोः
स्तीर्णवत्सु


अन्याः