स्तीमितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्तीमितवत् / स्तीमितवद्
स्तीमितवती
स्तीमितवन्ति
सम्बोधन
स्तीमितवत् / स्तीमितवद्
स्तीमितवती
स्तीमितवन्ति
द्वितीया
स्तीमितवत् / स्तीमितवद्
स्तीमितवती
स्तीमितवन्ति
तृतीया
स्तीमितवता
स्तीमितवद्भ्याम्
स्तीमितवद्भिः
चतुर्थी
स्तीमितवते
स्तीमितवद्भ्याम्
स्तीमितवद्भ्यः
पञ्चमी
स्तीमितवतः
स्तीमितवद्भ्याम्
स्तीमितवद्भ्यः
षष्ठी
स्तीमितवतः
स्तीमितवतोः
स्तीमितवताम्
सप्तमी
स्तीमितवति
स्तीमितवतोः
स्तीमितवत्सु
 
एक
द्वि
बहु
प्रथमा
स्तीमितवत् / स्तीमितवद्
स्तीमितवती
स्तीमितवन्ति
सम्बोधन
स्तीमितवत् / स्तीमितवद्
स्तीमितवती
स्तीमितवन्ति
द्वितीया
स्तीमितवत् / स्तीमितवद्
स्तीमितवती
स्तीमितवन्ति
तृतीया
स्तीमितवता
स्तीमितवद्भ्याम्
स्तीमितवद्भिः
चतुर्थी
स्तीमितवते
स्तीमितवद्भ्याम्
स्तीमितवद्भ्यः
पञ्चमी
स्तीमितवतः
स्तीमितवद्भ्याम्
स्तीमितवद्भ्यः
षष्ठी
स्तीमितवतः
स्तीमितवतोः
स्तीमितवताम्
सप्तमी
स्तीमितवति
स्तीमितवतोः
स्तीमितवत्सु


अन्याः