स्तिम्यत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्तिम्यत् / स्तिम्यद्
स्तिम्यन्ती
स्तिम्यन्ति
सम्बोधन
स्तिम्यत् / स्तिम्यद्
स्तिम्यन्ती
स्तिम्यन्ति
द्वितीया
स्तिम्यत् / स्तिम्यद्
स्तिम्यन्ती
स्तिम्यन्ति
तृतीया
स्तिम्यता
स्तिम्यद्भ्याम्
स्तिम्यद्भिः
चतुर्थी
स्तिम्यते
स्तिम्यद्भ्याम्
स्तिम्यद्भ्यः
पञ्चमी
स्तिम्यतः
स्तिम्यद्भ्याम्
स्तिम्यद्भ्यः
षष्ठी
स्तिम्यतः
स्तिम्यतोः
स्तिम्यताम्
सप्तमी
स्तिम्यति
स्तिम्यतोः
स्तिम्यत्सु
 
एक
द्वि
बहु
प्रथमा
स्तिम्यत् / स्तिम्यद्
स्तिम्यन्ती
स्तिम्यन्ति
सम्बोधन
स्तिम्यत् / स्तिम्यद्
स्तिम्यन्ती
स्तिम्यन्ति
द्वितीया
स्तिम्यत् / स्तिम्यद्
स्तिम्यन्ती
स्तिम्यन्ति
तृतीया
स्तिम्यता
स्तिम्यद्भ्याम्
स्तिम्यद्भिः
चतुर्थी
स्तिम्यते
स्तिम्यद्भ्याम्
स्तिम्यद्भ्यः
पञ्चमी
स्तिम्यतः
स्तिम्यद्भ्याम्
स्तिम्यद्भ्यः
षष्ठी
स्तिम्यतः
स्तिम्यतोः
स्तिम्यताम्
सप्तमी
स्तिम्यति
स्तिम्यतोः
स्तिम्यत्सु


अन्याः