स्तिपितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्तिपितवत् / स्तिपितवद्
स्तिपितवती
स्तिपितवन्ति
सम्बोधन
स्तिपितवत् / स्तिपितवद्
स्तिपितवती
स्तिपितवन्ति
द्वितीया
स्तिपितवत् / स्तिपितवद्
स्तिपितवती
स्तिपितवन्ति
तृतीया
स्तिपितवता
स्तिपितवद्भ्याम्
स्तिपितवद्भिः
चतुर्थी
स्तिपितवते
स्तिपितवद्भ्याम्
स्तिपितवद्भ्यः
पञ्चमी
स्तिपितवतः
स्तिपितवद्भ्याम्
स्तिपितवद्भ्यः
षष्ठी
स्तिपितवतः
स्तिपितवतोः
स्तिपितवताम्
सप्तमी
स्तिपितवति
स्तिपितवतोः
स्तिपितवत्सु
 
एक
द्वि
बहु
प्रथमा
स्तिपितवत् / स्तिपितवद्
स्तिपितवती
स्तिपितवन्ति
सम्बोधन
स्तिपितवत् / स्तिपितवद्
स्तिपितवती
स्तिपितवन्ति
द्वितीया
स्तिपितवत् / स्तिपितवद्
स्तिपितवती
स्तिपितवन्ति
तृतीया
स्तिपितवता
स्तिपितवद्भ्याम्
स्तिपितवद्भिः
चतुर्थी
स्तिपितवते
स्तिपितवद्भ्याम्
स्तिपितवद्भ्यः
पञ्चमी
स्तिपितवतः
स्तिपितवद्भ्याम्
स्तिपितवद्भ्यः
षष्ठी
स्तिपितवतः
स्तिपितवतोः
स्तिपितवताम्
सप्तमी
स्तिपितवति
स्तिपितवतोः
स्तिपितवत्सु


अन्याः