स्तायत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्तायत् / स्तायद्
स्तायन्ती
स्तायन्ति
सम्बोधन
स्तायत् / स्तायद्
स्तायन्ती
स्तायन्ति
द्वितीया
स्तायत् / स्तायद्
स्तायन्ती
स्तायन्ति
तृतीया
स्तायता
स्तायद्भ्याम्
स्तायद्भिः
चतुर्थी
स्तायते
स्तायद्भ्याम्
स्तायद्भ्यः
पञ्चमी
स्तायतः
स्तायद्भ्याम्
स्तायद्भ्यः
षष्ठी
स्तायतः
स्तायतोः
स्तायताम्
सप्तमी
स्तायति
स्तायतोः
स्तायत्सु
 
एक
द्वि
बहु
प्रथमा
स्तायत् / स्तायद्
स्तायन्ती
स्तायन्ति
सम्बोधन
स्तायत् / स्तायद्
स्तायन्ती
स्तायन्ति
द्वितीया
स्तायत् / स्तायद्
स्तायन्ती
स्तायन्ति
तृतीया
स्तायता
स्तायद्भ्याम्
स्तायद्भिः
चतुर्थी
स्तायते
स्तायद्भ्याम्
स्तायद्भ्यः
पञ्चमी
स्तायतः
स्तायद्भ्याम्
स्तायद्भ्यः
षष्ठी
स्तायतः
स्तायतोः
स्तायताम्
सप्तमी
स्तायति
स्तायतोः
स्तायत्सु


अन्याः