स्तातवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्तातवत् / स्तातवद्
स्तातवती
स्तातवन्ति
सम्बोधन
स्तातवत् / स्तातवद्
स्तातवती
स्तातवन्ति
द्वितीया
स्तातवत् / स्तातवद्
स्तातवती
स्तातवन्ति
तृतीया
स्तातवता
स्तातवद्भ्याम्
स्तातवद्भिः
चतुर्थी
स्तातवते
स्तातवद्भ्याम्
स्तातवद्भ्यः
पञ्चमी
स्तातवतः
स्तातवद्भ्याम्
स्तातवद्भ्यः
षष्ठी
स्तातवतः
स्तातवतोः
स्तातवताम्
सप्तमी
स्तातवति
स्तातवतोः
स्तातवत्सु
 
एक
द्वि
बहु
प्रथमा
स्तातवत् / स्तातवद्
स्तातवती
स्तातवन्ति
सम्बोधन
स्तातवत् / स्तातवद्
स्तातवती
स्तातवन्ति
द्वितीया
स्तातवत् / स्तातवद्
स्तातवती
स्तातवन्ति
तृतीया
स्तातवता
स्तातवद्भ्याम्
स्तातवद्भिः
चतुर्थी
स्तातवते
स्तातवद्भ्याम्
स्तातवद्भ्यः
पञ्चमी
स्तातवतः
स्तातवद्भ्याम्
स्तातवद्भ्यः
षष्ठी
स्तातवतः
स्तातवतोः
स्तातवताम्
सप्तमी
स्तातवति
स्तातवतोः
स्तातवत्सु


अन्याः