स्तर्तृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्तर्तृ
स्तर्तृणी
स्तर्तॄणि
सम्बोधन
स्तर्तः / स्तर्तृ
स्तर्तृणी
स्तर्तॄणि
द्वितीया
स्तर्तृ
स्तर्तृणी
स्तर्तॄणि
तृतीया
स्तर्त्रा / स्तर्तृणा
स्तर्तृभ्याम्
स्तर्तृभिः
चतुर्थी
स्तर्त्रे / स्तर्तृणे
स्तर्तृभ्याम्
स्तर्तृभ्यः
पञ्चमी
स्तर्तुः / स्तर्तृणः
स्तर्तृभ्याम्
स्तर्तृभ्यः
षष्ठी
स्तर्तुः / स्तर्तृणः
स्तर्त्रोः / स्तर्तृणोः
स्तर्तॄणाम्
सप्तमी
स्तर्तरि / स्तर्तृणि
स्तर्त्रोः / स्तर्तृणोः
स्तर्तृषु
 
एक
द्वि
बहु
प्रथमा
स्तर्तृ
स्तर्तृणी
स्तर्तॄणि
सम्बोधन
स्तर्तः / स्तर्तृ
स्तर्तृणी
स्तर्तॄणि
द्वितीया
स्तर्तृ
स्तर्तृणी
स्तर्तॄणि
तृतीया
स्तर्त्रा / स्तर्तृणा
स्तर्तृभ्याम्
स्तर्तृभिः
चतुर्थी
स्तर्त्रे / स्तर्तृणे
स्तर्तृभ्याम्
स्तर्तृभ्यः
पञ्चमी
स्तर्तुः / स्तर्तृणः
स्तर्तृभ्याम्
स्तर्तृभ्यः
षष्ठी
स्तर्तुः / स्तर्तृणः
स्तर्त्रोः / स्तर्तृणोः
स्तर्तॄणाम्
सप्तमी
स्तर्तरि / स्तर्तृणि
स्तर्त्रोः / स्तर्तृणोः
स्तर्तृषु


अन्याः