स्तरीतृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्तरीतृ
स्तरीतृणी
स्तरीतॄणि
सम्बोधन
स्तरीतः / स्तरीतृ
स्तरीतृणी
स्तरीतॄणि
द्वितीया
स्तरीतृ
स्तरीतृणी
स्तरीतॄणि
तृतीया
स्तरीत्रा / स्तरीतृणा
स्तरीतृभ्याम्
स्तरीतृभिः
चतुर्थी
स्तरीत्रे / स्तरीतृणे
स्तरीतृभ्याम्
स्तरीतृभ्यः
पञ्चमी
स्तरीतुः / स्तरीतृणः
स्तरीतृभ्याम्
स्तरीतृभ्यः
षष्ठी
स्तरीतुः / स्तरीतृणः
स्तरीत्रोः / स्तरीतृणोः
स्तरीतॄणाम्
सप्तमी
स्तरीतरि / स्तरीतृणि
स्तरीत्रोः / स्तरीतृणोः
स्तरीतृषु
 
एक
द्वि
बहु
प्रथमा
स्तरीतृ
स्तरीतृणी
स्तरीतॄणि
सम्बोधन
स्तरीतः / स्तरीतृ
स्तरीतृणी
स्तरीतॄणि
द्वितीया
स्तरीतृ
स्तरीतृणी
स्तरीतॄणि
तृतीया
स्तरीत्रा / स्तरीतृणा
स्तरीतृभ्याम्
स्तरीतृभिः
चतुर्थी
स्तरीत्रे / स्तरीतृणे
स्तरीतृभ्याम्
स्तरीतृभ्यः
पञ्चमी
स्तरीतुः / स्तरीतृणः
स्तरीतृभ्याम्
स्तरीतृभ्यः
षष्ठी
स्तरीतुः / स्तरीतृणः
स्तरीत्रोः / स्तरीतृणोः
स्तरीतॄणाम्
सप्तमी
स्तरीतरि / स्तरीतृणि
स्तरीत्रोः / स्तरीतृणोः
स्तरीतृषु


अन्याः