स्तम्भितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्तम्भितृ
स्तम्भितृणी
स्तम्भितॄणि
सम्बोधन
स्तम्भितः / स्तम्भितृ
स्तम्भितृणी
स्तम्भितॄणि
द्वितीया
स्तम्भितृ
स्तम्भितृणी
स्तम्भितॄणि
तृतीया
स्तम्भित्रा / स्तम्भितृणा
स्तम्भितृभ्याम्
स्तम्भितृभिः
चतुर्थी
स्तम्भित्रे / स्तम्भितृणे
स्तम्भितृभ्याम्
स्तम्भितृभ्यः
पञ्चमी
स्तम्भितुः / स्तम्भितृणः
स्तम्भितृभ्याम्
स्तम्भितृभ्यः
षष्ठी
स्तम्भितुः / स्तम्भितृणः
स्तम्भित्रोः / स्तम्भितृणोः
स्तम्भितॄणाम्
सप्तमी
स्तम्भितरि / स्तम्भितृणि
स्तम्भित्रोः / स्तम्भितृणोः
स्तम्भितृषु
 
एक
द्वि
बहु
प्रथमा
स्तम्भितृ
स्तम्भितृणी
स्तम्भितॄणि
सम्बोधन
स्तम्भितः / स्तम्भितृ
स्तम्भितृणी
स्तम्भितॄणि
द्वितीया
स्तम्भितृ
स्तम्भितृणी
स्तम्भितॄणि
तृतीया
स्तम्भित्रा / स्तम्भितृणा
स्तम्भितृभ्याम्
स्तम्भितृभिः
चतुर्थी
स्तम्भित्रे / स्तम्भितृणे
स्तम्भितृभ्याम्
स्तम्भितृभ्यः
पञ्चमी
स्तम्भितुः / स्तम्भितृणः
स्तम्भितृभ्याम्
स्तम्भितृभ्यः
षष्ठी
स्तम्भितुः / स्तम्भितृणः
स्तम्भित्रोः / स्तम्भितृणोः
स्तम्भितॄणाम्
सप्तमी
स्तम्भितरि / स्तम्भितृणि
स्तम्भित्रोः / स्तम्भितृणोः
स्तम्भितृषु


अन्याः