स्तम्भितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्तम्भितवत् / स्तम्भितवद्
स्तम्भितवती
स्तम्भितवन्ति
सम्बोधन
स्तम्भितवत् / स्तम्भितवद्
स्तम्भितवती
स्तम्भितवन्ति
द्वितीया
स्तम्भितवत् / स्तम्भितवद्
स्तम्भितवती
स्तम्भितवन्ति
तृतीया
स्तम्भितवता
स्तम्भितवद्भ्याम्
स्तम्भितवद्भिः
चतुर्थी
स्तम्भितवते
स्तम्भितवद्भ्याम्
स्तम्भितवद्भ्यः
पञ्चमी
स्तम्भितवतः
स्तम्भितवद्भ्याम्
स्तम्भितवद्भ्यः
षष्ठी
स्तम्भितवतः
स्तम्भितवतोः
स्तम्भितवताम्
सप्तमी
स्तम्भितवति
स्तम्भितवतोः
स्तम्भितवत्सु
 
एक
द्वि
बहु
प्रथमा
स्तम्भितवत् / स्तम्भितवद्
स्तम्भितवती
स्तम्भितवन्ति
सम्बोधन
स्तम्भितवत् / स्तम्भितवद्
स्तम्भितवती
स्तम्भितवन्ति
द्वितीया
स्तम्भितवत् / स्तम्भितवद्
स्तम्भितवती
स्तम्भितवन्ति
तृतीया
स्तम्भितवता
स्तम्भितवद्भ्याम्
स्तम्भितवद्भिः
चतुर्थी
स्तम्भितवते
स्तम्भितवद्भ्याम्
स्तम्भितवद्भ्यः
पञ्चमी
स्तम्भितवतः
स्तम्भितवद्भ्याम्
स्तम्भितवद्भ्यः
षष्ठी
स्तम्भितवतः
स्तम्भितवतोः
स्तम्भितवताम्
सप्तमी
स्तम्भितवति
स्तम्भितवतोः
स्तम्भितवत्सु


अन्याः