स्तम्भ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्तम्भः
स्तम्भौ
स्तम्भाः
सम्बोधन
स्तम्भ
स्तम्भौ
स्तम्भाः
द्वितीया
स्तम्भम्
स्तम्भौ
स्तम्भान्
तृतीया
स्तम्भेन
स्तम्भाभ्याम्
स्तम्भैः
चतुर्थी
स्तम्भाय
स्तम्भाभ्याम्
स्तम्भेभ्यः
पञ्चमी
स्तम्भात् / स्तम्भाद्
स्तम्भाभ्याम्
स्तम्भेभ्यः
षष्ठी
स्तम्भस्य
स्तम्भयोः
स्तम्भानाम्
सप्तमी
स्तम्भे
स्तम्भयोः
स्तम्भेषु
 
एक
द्वि
बहु
प्रथमा
स्तम्भः
स्तम्भौ
स्तम्भाः
सम्बोधन
स्तम्भ
स्तम्भौ
स्तम्भाः
द्वितीया
स्तम्भम्
स्तम्भौ
स्तम्भान्
तृतीया
स्तम्भेन
स्तम्भाभ्याम्
स्तम्भैः
चतुर्थी
स्तम्भाय
स्तम्भाभ्याम्
स्तम्भेभ्यः
पञ्चमी
स्तम्भात् / स्तम्भाद्
स्तम्भाभ्याम्
स्तम्भेभ्यः
षष्ठी
स्तम्भस्य
स्तम्भयोः
स्तम्भानाम्
सप्तमी
स्तम्भे
स्तम्भयोः
स्तम्भेषु


अन्याः