स्तमितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्तमितृ
स्तमितृणी
स्तमितॄणि
सम्बोधन
स्तमितः / स्तमितृ
स्तमितृणी
स्तमितॄणि
द्वितीया
स्तमितृ
स्तमितृणी
स्तमितॄणि
तृतीया
स्तमित्रा / स्तमितृणा
स्तमितृभ्याम्
स्तमितृभिः
चतुर्थी
स्तमित्रे / स्तमितृणे
स्तमितृभ्याम्
स्तमितृभ्यः
पञ्चमी
स्तमितुः / स्तमितृणः
स्तमितृभ्याम्
स्तमितृभ्यः
षष्ठी
स्तमितुः / स्तमितृणः
स्तमित्रोः / स्तमितृणोः
स्तमितॄणाम्
सप्तमी
स्तमितरि / स्तमितृणि
स्तमित्रोः / स्तमितृणोः
स्तमितृषु
 
एक
द्वि
बहु
प्रथमा
स्तमितृ
स्तमितृणी
स्तमितॄणि
सम्बोधन
स्तमितः / स्तमितृ
स्तमितृणी
स्तमितॄणि
द्वितीया
स्तमितृ
स्तमितृणी
स्तमितॄणि
तृतीया
स्तमित्रा / स्तमितृणा
स्तमितृभ्याम्
स्तमितृभिः
चतुर्थी
स्तमित्रे / स्तमितृणे
स्तमितृभ्याम्
स्तमितृभ्यः
पञ्चमी
स्तमितुः / स्तमितृणः
स्तमितृभ्याम्
स्तमितृभ्यः
षष्ठी
स्तमितुः / स्तमितृणः
स्तमित्रोः / स्तमितृणोः
स्तमितॄणाम्
सप्तमी
स्तमितरि / स्तमितृणि
स्तमित्रोः / स्तमितृणोः
स्तमितृषु


अन्याः