स्तमत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्तमत् / स्तमद्
स्तमन्ती
स्तमन्ति
सम्बोधन
स्तमत् / स्तमद्
स्तमन्ती
स्तमन्ति
द्वितीया
स्तमत् / स्तमद्
स्तमन्ती
स्तमन्ति
तृतीया
स्तमता
स्तमद्भ्याम्
स्तमद्भिः
चतुर्थी
स्तमते
स्तमद्भ्याम्
स्तमद्भ्यः
पञ्चमी
स्तमतः
स्तमद्भ्याम्
स्तमद्भ्यः
षष्ठी
स्तमतः
स्तमतोः
स्तमताम्
सप्तमी
स्तमति
स्तमतोः
स्तमत्सु
 
एक
द्वि
बहु
प्रथमा
स्तमत् / स्तमद्
स्तमन्ती
स्तमन्ति
सम्बोधन
स्तमत् / स्तमद्
स्तमन्ती
स्तमन्ति
द्वितीया
स्तमत् / स्तमद्
स्तमन्ती
स्तमन्ति
तृतीया
स्तमता
स्तमद्भ्याम्
स्तमद्भिः
चतुर्थी
स्तमते
स्तमद्भ्याम्
स्तमद्भ्यः
पञ्चमी
स्तमतः
स्तमद्भ्याम्
स्तमद्भ्यः
षष्ठी
स्तमतः
स्तमतोः
स्तमताम्
सप्तमी
स्तमति
स्तमतोः
स्तमत्सु


अन्याः