स्तभ्नत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्तभ्नत् / स्तभ्नद्
स्तभ्नती
स्तभ्नन्ति
सम्बोधन
स्तभ्नत् / स्तभ्नद्
स्तभ्नती
स्तभ्नन्ति
द्वितीया
स्तभ्नत् / स्तभ्नद्
स्तभ्नती
स्तभ्नन्ति
तृतीया
स्तभ्नता
स्तभ्नद्भ्याम्
स्तभ्नद्भिः
चतुर्थी
स्तभ्नते
स्तभ्नद्भ्याम्
स्तभ्नद्भ्यः
पञ्चमी
स्तभ्नतः
स्तभ्नद्भ्याम्
स्तभ्नद्भ्यः
षष्ठी
स्तभ्नतः
स्तभ्नतोः
स्तभ्नताम्
सप्तमी
स्तभ्नति
स्तभ्नतोः
स्तभ्नत्सु
 
एक
द्वि
बहु
प्रथमा
स्तभ्नत् / स्तभ्नद्
स्तभ्नती
स्तभ्नन्ति
सम्बोधन
स्तभ्नत् / स्तभ्नद्
स्तभ्नती
स्तभ्नन्ति
द्वितीया
स्तभ्नत् / स्तभ्नद्
स्तभ्नती
स्तभ्नन्ति
तृतीया
स्तभ्नता
स्तभ्नद्भ्याम्
स्तभ्नद्भिः
चतुर्थी
स्तभ्नते
स्तभ्नद्भ्याम्
स्तभ्नद्भ्यः
पञ्चमी
स्तभ्नतः
स्तभ्नद्भ्याम्
स्तभ्नद्भ्यः
षष्ठी
स्तभ्नतः
स्तभ्नतोः
स्तभ्नताम्
सप्तमी
स्तभ्नति
स्तभ्नतोः
स्तभ्नत्सु


अन्याः