स्तकितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्तकितवत् / स्तकितवद्
स्तकितवती
स्तकितवन्ति
सम्बोधन
स्तकितवत् / स्तकितवद्
स्तकितवती
स्तकितवन्ति
द्वितीया
स्तकितवत् / स्तकितवद्
स्तकितवती
स्तकितवन्ति
तृतीया
स्तकितवता
स्तकितवद्भ्याम्
स्तकितवद्भिः
चतुर्थी
स्तकितवते
स्तकितवद्भ्याम्
स्तकितवद्भ्यः
पञ्चमी
स्तकितवतः
स्तकितवद्भ्याम्
स्तकितवद्भ्यः
षष्ठी
स्तकितवतः
स्तकितवतोः
स्तकितवताम्
सप्तमी
स्तकितवति
स्तकितवतोः
स्तकितवत्सु
 
एक
द्वि
बहु
प्रथमा
स्तकितवत् / स्तकितवद्
स्तकितवती
स्तकितवन्ति
सम्बोधन
स्तकितवत् / स्तकितवद्
स्तकितवती
स्तकितवन्ति
द्वितीया
स्तकितवत् / स्तकितवद्
स्तकितवती
स्तकितवन्ति
तृतीया
स्तकितवता
स्तकितवद्भ्याम्
स्तकितवद्भिः
चतुर्थी
स्तकितवते
स्तकितवद्भ्याम्
स्तकितवद्भ्यः
पञ्चमी
स्तकितवतः
स्तकितवद्भ्याम्
स्तकितवद्भ्यः
षष्ठी
स्तकितवतः
स्तकितवतोः
स्तकितवताम्
सप्तमी
स्तकितवति
स्तकितवतोः
स्तकितवत्सु


अन्याः