सोहितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सोहितृ
सोहितृणी
सोहितॄणि
सम्बोधन
सोहितः / सोहितृ
सोहितृणी
सोहितॄणि
द्वितीया
सोहितृ
सोहितृणी
सोहितॄणि
तृतीया
सोहित्रा / सोहितृणा
सोहितृभ्याम्
सोहितृभिः
चतुर्थी
सोहित्रे / सोहितृणे
सोहितृभ्याम्
सोहितृभ्यः
पञ्चमी
सोहितुः / सोहितृणः
सोहितृभ्याम्
सोहितृभ्यः
षष्ठी
सोहितुः / सोहितृणः
सोहित्रोः / सोहितृणोः
सोहितॄणाम्
सप्तमी
सोहितरि / सोहितृणि
सोहित्रोः / सोहितृणोः
सोहितृषु
 
एक
द्वि
बहु
प्रथमा
सोहितृ
सोहितृणी
सोहितॄणि
सम्बोधन
सोहितः / सोहितृ
सोहितृणी
सोहितॄणि
द्वितीया
सोहितृ
सोहितृणी
सोहितॄणि
तृतीया
सोहित्रा / सोहितृणा
सोहितृभ्याम्
सोहितृभिः
चतुर्थी
सोहित्रे / सोहितृणे
सोहितृभ्याम्
सोहितृभ्यः
पञ्चमी
सोहितुः / सोहितृणः
सोहितृभ्याम्
सोहितृभ्यः
षष्ठी
सोहितुः / सोहितृणः
सोहित्रोः / सोहितृणोः
सोहितॄणाम्
सप्तमी
सोहितरि / सोहितृणि
सोहित्रोः / सोहितृणोः
सोहितृषु


अन्याः