सोरितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सोरितृ
सोरितृणी
सोरितॄणि
सम्बोधन
सोरितः / सोरितृ
सोरितृणी
सोरितॄणि
द्वितीया
सोरितृ
सोरितृणी
सोरितॄणि
तृतीया
सोरित्रा / सोरितृणा
सोरितृभ्याम्
सोरितृभिः
चतुर्थी
सोरित्रे / सोरितृणे
सोरितृभ्याम्
सोरितृभ्यः
पञ्चमी
सोरितुः / सोरितृणः
सोरितृभ्याम्
सोरितृभ्यः
षष्ठी
सोरितुः / सोरितृणः
सोरित्रोः / सोरितृणोः
सोरितॄणाम्
सप्तमी
सोरितरि / सोरितृणि
सोरित्रोः / सोरितृणोः
सोरितृषु
 
एक
द्वि
बहु
प्रथमा
सोरितृ
सोरितृणी
सोरितॄणि
सम्बोधन
सोरितः / सोरितृ
सोरितृणी
सोरितॄणि
द्वितीया
सोरितृ
सोरितृणी
सोरितॄणि
तृतीया
सोरित्रा / सोरितृणा
सोरितृभ्याम्
सोरितृभिः
चतुर्थी
सोरित्रे / सोरितृणे
सोरितृभ्याम्
सोरितृभ्यः
पञ्चमी
सोरितुः / सोरितृणः
सोरितृभ्याम्
सोरितृभ्यः
षष्ठी
सोरितुः / सोरितृणः
सोरित्रोः / सोरितृणोः
सोरितॄणाम्
सप्तमी
सोरितरि / सोरितृणि
सोरित्रोः / सोरितृणोः
सोरितृषु


अन्याः