सोतृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सोतृ
सोतृणी
सोतॄणि
सम्बोधन
सोतः / सोतृ
सोतृणी
सोतॄणि
द्वितीया
सोतृ
सोतृणी
सोतॄणि
तृतीया
सोत्रा / सोतृणा
सोतृभ्याम्
सोतृभिः
चतुर्थी
सोत्रे / सोतृणे
सोतृभ्याम्
सोतृभ्यः
पञ्चमी
सोतुः / सोतृणः
सोतृभ्याम्
सोतृभ्यः
षष्ठी
सोतुः / सोतृणः
सोत्रोः / सोतृणोः
सोतॄणाम्
सप्तमी
सोतरि / सोतृणि
सोत्रोः / सोतृणोः
सोतृषु
 
एक
द्वि
बहु
प्रथमा
सोतृ
सोतृणी
सोतॄणि
सम्बोधन
सोतः / सोतृ
सोतृणी
सोतॄणि
द्वितीया
सोतृ
सोतृणी
सोतॄणि
तृतीया
सोत्रा / सोतृणा
सोतृभ्याम्
सोतृभिः
चतुर्थी
सोत्रे / सोतृणे
सोतृभ्याम्
सोतृभ्यः
पञ्चमी
सोतुः / सोतृणः
सोतृभ्याम्
सोतृभ्यः
षष्ठी
सोतुः / सोतृणः
सोत्रोः / सोतृणोः
सोतॄणाम्
सप्तमी
सोतरि / सोतृणि
सोत्रोः / सोतृणोः
सोतृषु


अन्याः