सोढृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सोढृ
सोढृणी
सोढॄणि
सम्बोधन
सोढः / सोढृ
सोढृणी
सोढॄणि
द्वितीया
सोढृ
सोढृणी
सोढॄणि
तृतीया
सोढ्रा / सोढृणा
सोढृभ्याम्
सोढृभिः
चतुर्थी
सोढ्रे / सोढृणे
सोढृभ्याम्
सोढृभ्यः
पञ्चमी
सोढुः / सोढृणः
सोढृभ्याम्
सोढृभ्यः
षष्ठी
सोढुः / सोढृणः
सोढ्रोः / सोढृणोः
सोढॄणाम्
सप्तमी
सोढरि / सोढृणि
सोढ्रोः / सोढृणोः
सोढृषु
 
एक
द्वि
बहु
प्रथमा
सोढृ
सोढृणी
सोढॄणि
सम्बोधन
सोढः / सोढृ
सोढृणी
सोढॄणि
द्वितीया
सोढृ
सोढृणी
सोढॄणि
तृतीया
सोढ्रा / सोढृणा
सोढृभ्याम्
सोढृभिः
चतुर्थी
सोढ्रे / सोढृणे
सोढृभ्याम्
सोढृभ्यः
पञ्चमी
सोढुः / सोढृणः
सोढृभ्याम्
सोढृभ्यः
षष्ठी
सोढुः / सोढृणः
सोढ्रोः / सोढृणोः
सोढॄणाम्
सप्तमी
सोढरि / सोढृणि
सोढ्रोः / सोढृणोः
सोढृषु


अन्याः