सेभितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सेभितृ
सेभितृणी
सेभितॄणि
सम्बोधन
सेभितः / सेभितृ
सेभितृणी
सेभितॄणि
द्वितीया
सेभितृ
सेभितृणी
सेभितॄणि
तृतीया
सेभित्रा / सेभितृणा
सेभितृभ्याम्
सेभितृभिः
चतुर्थी
सेभित्रे / सेभितृणे
सेभितृभ्याम्
सेभितृभ्यः
पञ्चमी
सेभितुः / सेभितृणः
सेभितृभ्याम्
सेभितृभ्यः
षष्ठी
सेभितुः / सेभितृणः
सेभित्रोः / सेभितृणोः
सेभितॄणाम्
सप्तमी
सेभितरि / सेभितृणि
सेभित्रोः / सेभितृणोः
सेभितृषु
 
एक
द्वि
बहु
प्रथमा
सेभितृ
सेभितृणी
सेभितॄणि
सम्बोधन
सेभितः / सेभितृ
सेभितृणी
सेभितॄणि
द्वितीया
सेभितृ
सेभितृणी
सेभितॄणि
तृतीया
सेभित्रा / सेभितृणा
सेभितृभ्याम्
सेभितृभिः
चतुर्थी
सेभित्रे / सेभितृणे
सेभितृभ्याम्
सेभितृभ्यः
पञ्चमी
सेभितुः / सेभितृणः
सेभितृभ्याम्
सेभितृभ्यः
षष्ठी
सेभितुः / सेभितृणः
सेभित्रोः / सेभितृणोः
सेभितॄणाम्
सप्तमी
सेभितरि / सेभितृणि
सेभित्रोः / सेभितृणोः
सेभितृषु


अन्याः