सेनानायक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सेनानायकः
सेनानायकौ
सेनानायकाः
सम्बोधन
सेनानायक
सेनानायकौ
सेनानायकाः
द्वितीया
सेनानायकम्
सेनानायकौ
सेनानायकान्
तृतीया
सेनानायकेन
सेनानायकाभ्याम्
सेनानायकैः
चतुर्थी
सेनानायकाय
सेनानायकाभ्याम्
सेनानायकेभ्यः
पञ्चमी
सेनानायकात् / सेनानायकाद्
सेनानायकाभ्याम्
सेनानायकेभ्यः
षष्ठी
सेनानायकस्य
सेनानायकयोः
सेनानायकानाम्
सप्तमी
सेनानायके
सेनानायकयोः
सेनानायकेषु
 
एक
द्वि
बहु
प्रथमा
सेनानायकः
सेनानायकौ
सेनानायकाः
सम्बोधन
सेनानायक
सेनानायकौ
सेनानायकाः
द्वितीया
सेनानायकम्
सेनानायकौ
सेनानायकान्
तृतीया
सेनानायकेन
सेनानायकाभ्याम्
सेनानायकैः
चतुर्थी
सेनानायकाय
सेनानायकाभ्याम्
सेनानायकेभ्यः
पञ्चमी
सेनानायकात् / सेनानायकाद्
सेनानायकाभ्याम्
सेनानायकेभ्यः
षष्ठी
सेनानायकस्य
सेनानायकयोः
सेनानायकानाम्
सप्तमी
सेनानायके
सेनानायकयोः
सेनानायकेषु