सेधितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सेधितृ
सेधितृणी
सेधितॄणि
सम्बोधन
सेधितः / सेधितृ
सेधितृणी
सेधितॄणि
द्वितीया
सेधितृ
सेधितृणी
सेधितॄणि
तृतीया
सेधित्रा / सेधितृणा
सेधितृभ्याम्
सेधितृभिः
चतुर्थी
सेधित्रे / सेधितृणे
सेधितृभ्याम्
सेधितृभ्यः
पञ्चमी
सेधितुः / सेधितृणः
सेधितृभ्याम्
सेधितृभ्यः
षष्ठी
सेधितुः / सेधितृणः
सेधित्रोः / सेधितृणोः
सेधितॄणाम्
सप्तमी
सेधितरि / सेधितृणि
सेधित्रोः / सेधितृणोः
सेधितृषु
 
एक
द्वि
बहु
प्रथमा
सेधितृ
सेधितृणी
सेधितॄणि
सम्बोधन
सेधितः / सेधितृ
सेधितृणी
सेधितॄणि
द्वितीया
सेधितृ
सेधितृणी
सेधितॄणि
तृतीया
सेधित्रा / सेधितृणा
सेधितृभ्याम्
सेधितृभिः
चतुर्थी
सेधित्रे / सेधितृणे
सेधितृभ्याम्
सेधितृभ्यः
पञ्चमी
सेधितुः / सेधितृणः
सेधितृभ्याम्
सेधितृभ्यः
षष्ठी
सेधितुः / सेधितृणः
सेधित्रोः / सेधितृणोः
सेधितॄणाम्
सप्तमी
सेधितरि / सेधितृणि
सेधित्रोः / सेधितृणोः
सेधितृषु


अन्याः