सेधत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सेधत् / सेधद्
सेधन्ती
सेधन्ति
सम्बोधन
सेधत् / सेधद्
सेधन्ती
सेधन्ति
द्वितीया
सेधत् / सेधद्
सेधन्ती
सेधन्ति
तृतीया
सेधता
सेधद्भ्याम्
सेधद्भिः
चतुर्थी
सेधते
सेधद्भ्याम्
सेधद्भ्यः
पञ्चमी
सेधतः
सेधद्भ्याम्
सेधद्भ्यः
षष्ठी
सेधतः
सेधतोः
सेधताम्
सप्तमी
सेधति
सेधतोः
सेधत्सु
 
एक
द्वि
बहु
प्रथमा
सेधत् / सेधद्
सेधन्ती
सेधन्ति
सम्बोधन
सेधत् / सेधद्
सेधन्ती
सेधन्ति
द्वितीया
सेधत् / सेधद्
सेधन्ती
सेधन्ति
तृतीया
सेधता
सेधद्भ्याम्
सेधद्भिः
चतुर्थी
सेधते
सेधद्भ्याम्
सेधद्भ्यः
पञ्चमी
सेधतः
सेधद्भ्याम्
सेधद्भ्यः
षष्ठी
सेधतः
सेधतोः
सेधताम्
सप्तमी
सेधति
सेधतोः
सेधत्सु


अन्याः