सेद्धृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सेद्धृ
सेद्धृणी
सेद्धॄणि
सम्बोधन
सेद्धः / सेद्धृ
सेद्धृणी
सेद्धॄणि
द्वितीया
सेद्धृ
सेद्धृणी
सेद्धॄणि
तृतीया
सेद्ध्रा / सेद्धृणा
सेद्धृभ्याम्
सेद्धृभिः
चतुर्थी
सेद्ध्रे / सेद्धृणे
सेद्धृभ्याम्
सेद्धृभ्यः
पञ्चमी
सेद्धुः / सेद्धृणः
सेद्धृभ्याम्
सेद्धृभ्यः
षष्ठी
सेद्धुः / सेद्धृणः
सेद्ध्रोः / सेद्धृणोः
सेद्धॄणाम्
सप्तमी
सेद्धरि / सेद्धृणि
सेद्ध्रोः / सेद्धृणोः
सेद्धृषु
 
एक
द्वि
बहु
प्रथमा
सेद्धृ
सेद्धृणी
सेद्धॄणि
सम्बोधन
सेद्धः / सेद्धृ
सेद्धृणी
सेद्धॄणि
द्वितीया
सेद्धृ
सेद्धृणी
सेद्धॄणि
तृतीया
सेद्ध्रा / सेद्धृणा
सेद्धृभ्याम्
सेद्धृभिः
चतुर्थी
सेद्ध्रे / सेद्धृणे
सेद्धृभ्याम्
सेद्धृभ्यः
पञ्चमी
सेद्धुः / सेद्धृणः
सेद्धृभ्याम्
सेद्धृभ्यः
षष्ठी
सेद्धुः / सेद्धृणः
सेद्ध्रोः / सेद्धृणोः
सेद्धॄणाम्
सप्तमी
सेद्धरि / सेद्धृणि
सेद्ध्रोः / सेद्धृणोः
सेद्धृषु


अन्याः