सेटितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सेटितृ
सेटितृणी
सेटितॄणि
सम्बोधन
सेटितः / सेटितृ
सेटितृणी
सेटितॄणि
द्वितीया
सेटितृ
सेटितृणी
सेटितॄणि
तृतीया
सेटित्रा / सेटितृणा
सेटितृभ्याम्
सेटितृभिः
चतुर्थी
सेटित्रे / सेटितृणे
सेटितृभ्याम्
सेटितृभ्यः
पञ्चमी
सेटितुः / सेटितृणः
सेटितृभ्याम्
सेटितृभ्यः
षष्ठी
सेटितुः / सेटितृणः
सेटित्रोः / सेटितृणोः
सेटितॄणाम्
सप्तमी
सेटितरि / सेटितृणि
सेटित्रोः / सेटितृणोः
सेटितृषु
 
एक
द्वि
बहु
प्रथमा
सेटितृ
सेटितृणी
सेटितॄणि
सम्बोधन
सेटितः / सेटितृ
सेटितृणी
सेटितॄणि
द्वितीया
सेटितृ
सेटितृणी
सेटितॄणि
तृतीया
सेटित्रा / सेटितृणा
सेटितृभ्याम्
सेटितृभिः
चतुर्थी
सेटित्रे / सेटितृणे
सेटितृभ्याम्
सेटितृभ्यः
पञ्चमी
सेटितुः / सेटितृणः
सेटितृभ्याम्
सेटितृभ्यः
षष्ठी
सेटितुः / सेटितृणः
सेटित्रोः / सेटितृणोः
सेटितॄणाम्
सप्तमी
सेटितरि / सेटितृणि
सेटित्रोः / सेटितृणोः
सेटितृषु


अन्याः