सेटत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सेटत् / सेटद्
सेटन्ती
सेटन्ति
सम्बोधन
सेटत् / सेटद्
सेटन्ती
सेटन्ति
द्वितीया
सेटत् / सेटद्
सेटन्ती
सेटन्ति
तृतीया
सेटता
सेटद्भ्याम्
सेटद्भिः
चतुर्थी
सेटते
सेटद्भ्याम्
सेटद्भ्यः
पञ्चमी
सेटतः
सेटद्भ्याम्
सेटद्भ्यः
षष्ठी
सेटतः
सेटतोः
सेटताम्
सप्तमी
सेटति
सेटतोः
सेटत्सु
 
एक
द्वि
बहु
प्रथमा
सेटत् / सेटद्
सेटन्ती
सेटन्ति
सम्बोधन
सेटत् / सेटद्
सेटन्ती
सेटन्ति
द्वितीया
सेटत् / सेटद्
सेटन्ती
सेटन्ति
तृतीया
सेटता
सेटद्भ्याम्
सेटद्भिः
चतुर्थी
सेटते
सेटद्भ्याम्
सेटद्भ्यः
पञ्चमी
सेटतः
सेटद्भ्याम्
सेटद्भ्यः
षष्ठी
सेटतः
सेटतोः
सेटताम्
सप्तमी
सेटति
सेटतोः
सेटत्सु


अन्याः