सृम्भितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सृम्भितृ
सृम्भितृणी
सृम्भितॄणि
सम्बोधन
सृम्भितः / सृम्भितृ
सृम्भितृणी
सृम्भितॄणि
द्वितीया
सृम्भितृ
सृम्भितृणी
सृम्भितॄणि
तृतीया
सृम्भित्रा / सृम्भितृणा
सृम्भितृभ्याम्
सृम्भितृभिः
चतुर्थी
सृम्भित्रे / सृम्भितृणे
सृम्भितृभ्याम्
सृम्भितृभ्यः
पञ्चमी
सृम्भितुः / सृम्भितृणः
सृम्भितृभ्याम्
सृम्भितृभ्यः
षष्ठी
सृम्भितुः / सृम्भितृणः
सृम्भित्रोः / सृम्भितृणोः
सृम्भितॄणाम्
सप्तमी
सृम्भितरि / सृम्भितृणि
सृम्भित्रोः / सृम्भितृणोः
सृम्भितृषु
 
एक
द्वि
बहु
प्रथमा
सृम्भितृ
सृम्भितृणी
सृम्भितॄणि
सम्बोधन
सृम्भितः / सृम्भितृ
सृम्भितृणी
सृम्भितॄणि
द्वितीया
सृम्भितृ
सृम्भितृणी
सृम्भितॄणि
तृतीया
सृम्भित्रा / सृम्भितृणा
सृम्भितृभ्याम्
सृम्भितृभिः
चतुर्थी
सृम्भित्रे / सृम्भितृणे
सृम्भितृभ्याम्
सृम्भितृभ्यः
पञ्चमी
सृम्भितुः / सृम्भितृणः
सृम्भितृभ्याम्
सृम्भितृभ्यः
षष्ठी
सृम्भितुः / सृम्भितृणः
सृम्भित्रोः / सृम्भितृणोः
सृम्भितॄणाम्
सप्तमी
सृम्भितरि / सृम्भितृणि
सृम्भित्रोः / सृम्भितृणोः
सृम्भितृषु


अन्याः