सृब्धवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सृब्धवत् / सृब्धवद्
सृब्धवती
सृब्धवन्ति
सम्बोधन
सृब्धवत् / सृब्धवद्
सृब्धवती
सृब्धवन्ति
द्वितीया
सृब्धवत् / सृब्धवद्
सृब्धवती
सृब्धवन्ति
तृतीया
सृब्धवता
सृब्धवद्भ्याम्
सृब्धवद्भिः
चतुर्थी
सृब्धवते
सृब्धवद्भ्याम्
सृब्धवद्भ्यः
पञ्चमी
सृब्धवतः
सृब्धवद्भ्याम्
सृब्धवद्भ्यः
षष्ठी
सृब्धवतः
सृब्धवतोः
सृब्धवताम्
सप्तमी
सृब्धवति
सृब्धवतोः
सृब्धवत्सु
 
एक
द्वि
बहु
प्रथमा
सृब्धवत् / सृब्धवद्
सृब्धवती
सृब्धवन्ति
सम्बोधन
सृब्धवत् / सृब्धवद्
सृब्धवती
सृब्धवन्ति
द्वितीया
सृब्धवत् / सृब्धवद्
सृब्धवती
सृब्धवन्ति
तृतीया
सृब्धवता
सृब्धवद्भ्याम्
सृब्धवद्भिः
चतुर्थी
सृब्धवते
सृब्धवद्भ्याम्
सृब्धवद्भ्यः
पञ्चमी
सृब्धवतः
सृब्धवद्भ्याम्
सृब्धवद्भ्यः
षष्ठी
सृब्धवतः
सृब्धवतोः
सृब्धवताम्
सप्तमी
सृब्धवति
सृब्धवतोः
सृब्धवत्सु


अन्याः