सृत शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सृतम्
सृते
सृतानि
सम्बोधन
सृत
सृते
सृतानि
द्वितीया
सृतम्
सृते
सृतानि
तृतीया
सृतेन
सृताभ्याम्
सृतैः
चतुर्थी
सृताय
सृताभ्याम्
सृतेभ्यः
पञ्चमी
सृतात् / सृताद्
सृताभ्याम्
सृतेभ्यः
षष्ठी
सृतस्य
सृतयोः
सृतानाम्
सप्तमी
सृते
सृतयोः
सृतेषु
 
एक
द्वि
बहु
प्रथमा
सृतम्
सृते
सृतानि
सम्बोधन
सृत
सृते
सृतानि
द्वितीया
सृतम्
सृते
सृतानि
तृतीया
सृतेन
सृताभ्याम्
सृतैः
चतुर्थी
सृताय
सृताभ्याम्
सृतेभ्यः
पञ्चमी
सृतात् / सृताद्
सृताभ्याम्
सृतेभ्यः
षष्ठी
सृतस्य
सृतयोः
सृतानाम्
सप्तमी
सृते
सृतयोः
सृतेषु


अन्याः