सृत शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सृतः
सृतौ
सृताः
सम्बोधन
सृत
सृतौ
सृताः
द्वितीया
सृतम्
सृतौ
सृतान्
तृतीया
सृतेन
सृताभ्याम्
सृतैः
चतुर्थी
सृताय
सृताभ्याम्
सृतेभ्यः
पञ्चमी
सृतात् / सृताद्
सृताभ्याम्
सृतेभ्यः
षष्ठी
सृतस्य
सृतयोः
सृतानाम्
सप्तमी
सृते
सृतयोः
सृतेषु
 
एक
द्वि
बहु
प्रथमा
सृतः
सृतौ
सृताः
सम्बोधन
सृत
सृतौ
सृताः
द्वितीया
सृतम्
सृतौ
सृतान्
तृतीया
सृतेन
सृताभ्याम्
सृतैः
चतुर्थी
सृताय
सृताभ्याम्
सृतेभ्यः
पञ्चमी
सृतात् / सृताद्
सृताभ्याम्
सृतेभ्यः
षष्ठी
सृतस्य
सृतयोः
सृतानाम्
सप्तमी
सृते
सृतयोः
सृतेषु


अन्याः