सृजत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सृजत् / सृजद्
सृजन्ती / सृजती
सृजन्ति
सम्बोधन
सृजत् / सृजद्
सृजन्ती / सृजती
सृजन्ति
द्वितीया
सृजत् / सृजद्
सृजन्ती / सृजती
सृजन्ति
तृतीया
सृजता
सृजद्भ्याम्
सृजद्भिः
चतुर्थी
सृजते
सृजद्भ्याम्
सृजद्भ्यः
पञ्चमी
सृजतः
सृजद्भ्याम्
सृजद्भ्यः
षष्ठी
सृजतः
सृजतोः
सृजताम्
सप्तमी
सृजति
सृजतोः
सृजत्सु
 
एक
द्वि
बहु
प्रथमा
सृजत् / सृजद्
सृजन्ती / सृजती
सृजन्ति
सम्बोधन
सृजत् / सृजद्
सृजन्ती / सृजती
सृजन्ति
द्वितीया
सृजत् / सृजद्
सृजन्ती / सृजती
सृजन्ति
तृतीया
सृजता
सृजद्भ्याम्
सृजद्भिः
चतुर्थी
सृजते
सृजद्भ्याम्
सृजद्भ्यः
पञ्चमी
सृजतः
सृजद्भ्याम्
सृजद्भ्यः
षष्ठी
सृजतः
सृजतोः
सृजताम्
सप्तमी
सृजति
सृजतोः
सृजत्सु


अन्याः