सृजती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सृजती
सृजत्यौ
सृजत्यः
सम्बोधन
सृजति
सृजत्यौ
सृजत्यः
द्वितीया
सृजतीम्
सृजत्यौ
सृजतीः
तृतीया
सृजत्या
सृजतीभ्याम्
सृजतीभिः
चतुर्थी
सृजत्यै
सृजतीभ्याम्
सृजतीभ्यः
पञ्चमी
सृजत्याः
सृजतीभ्याम्
सृजतीभ्यः
षष्ठी
सृजत्याः
सृजत्योः
सृजतीनाम्
सप्तमी
सृजत्याम्
सृजत्योः
सृजतीषु
 
एक
द्वि
बहु
प्रथमा
सृजती
सृजत्यौ
सृजत्यः
सम्बोधन
सृजति
सृजत्यौ
सृजत्यः
द्वितीया
सृजतीम्
सृजत्यौ
सृजतीः
तृतीया
सृजत्या
सृजतीभ्याम्
सृजतीभिः
चतुर्थी
सृजत्यै
सृजतीभ्याम्
सृजतीभ्यः
पञ्चमी
सृजत्याः
सृजतीभ्याम्
सृजतीभ्यः
षष्ठी
सृजत्याः
सृजत्योः
सृजतीनाम्
सप्तमी
सृजत्याम्
सृजत्योः
सृजतीषु


अन्याः