सृगाल शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सृगालः
सृगालौ
सृगालाः
सम्बोधन
सृगाल
सृगालौ
सृगालाः
द्वितीया
सृगालम्
सृगालौ
सृगालान्
तृतीया
सृगालेन
सृगालाभ्याम्
सृगालैः
चतुर्थी
सृगालाय
सृगालाभ्याम्
सृगालेभ्यः
पञ्चमी
सृगालात् / सृगालाद्
सृगालाभ्याम्
सृगालेभ्यः
षष्ठी
सृगालस्य
सृगालयोः
सृगालानाम्
सप्तमी
सृगाले
सृगालयोः
सृगालेषु
 
एक
द्वि
बहु
प्रथमा
सृगालः
सृगालौ
सृगालाः
सम्बोधन
सृगाल
सृगालौ
सृगालाः
द्वितीया
सृगालम्
सृगालौ
सृगालान्
तृतीया
सृगालेन
सृगालाभ्याम्
सृगालैः
चतुर्थी
सृगालाय
सृगालाभ्याम्
सृगालेभ्यः
पञ्चमी
सृगालात् / सृगालाद्
सृगालाभ्याम्
सृगालेभ्यः
षष्ठी
सृगालस्य
सृगालयोः
सृगालानाम्
सप्तमी
सृगाले
सृगालयोः
सृगालेषु