सूषितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सूषितृ
सूषितृणी
सूषितॄणि
सम्बोधन
सूषितः / सूषितृ
सूषितृणी
सूषितॄणि
द्वितीया
सूषितृ
सूषितृणी
सूषितॄणि
तृतीया
सूषित्रा / सूषितृणा
सूषितृभ्याम्
सूषितृभिः
चतुर्थी
सूषित्रे / सूषितृणे
सूषितृभ्याम्
सूषितृभ्यः
पञ्चमी
सूषितुः / सूषितृणः
सूषितृभ्याम्
सूषितृभ्यः
षष्ठी
सूषितुः / सूषितृणः
सूषित्रोः / सूषितृणोः
सूषितॄणाम्
सप्तमी
सूषितरि / सूषितृणि
सूषित्रोः / सूषितृणोः
सूषितृषु
 
एक
द्वि
बहु
प्रथमा
सूषितृ
सूषितृणी
सूषितॄणि
सम्बोधन
सूषितः / सूषितृ
सूषितृणी
सूषितॄणि
द्वितीया
सूषितृ
सूषितृणी
सूषितॄणि
तृतीया
सूषित्रा / सूषितृणा
सूषितृभ्याम्
सूषितृभिः
चतुर्थी
सूषित्रे / सूषितृणे
सूषितृभ्याम्
सूषितृभ्यः
पञ्चमी
सूषितुः / सूषितृणः
सूषितृभ्याम्
सूषितृभ्यः
षष्ठी
सूषितुः / सूषितृणः
सूषित्रोः / सूषितृणोः
सूषितॄणाम्
सप्तमी
सूषितरि / सूषितृणि
सूषित्रोः / सूषितृणोः
सूषितृषु


अन्याः