सूर्यकान्त शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सूर्यकान्तः
सूर्यकान्तौ
सूर्यकान्ताः
सम्बोधन
सूर्यकान्त
सूर्यकान्तौ
सूर्यकान्ताः
द्वितीया
सूर्यकान्तम्
सूर्यकान्तौ
सूर्यकान्तान्
तृतीया
सूर्यकान्तेन
सूर्यकान्ताभ्याम्
सूर्यकान्तैः
चतुर्थी
सूर्यकान्ताय
सूर्यकान्ताभ्याम्
सूर्यकान्तेभ्यः
पञ्चमी
सूर्यकान्तात् / सूर्यकान्ताद्
सूर्यकान्ताभ्याम्
सूर्यकान्तेभ्यः
षष्ठी
सूर्यकान्तस्य
सूर्यकान्तयोः
सूर्यकान्तानाम्
सप्तमी
सूर्यकान्ते
सूर्यकान्तयोः
सूर्यकान्तेषु
 
एक
द्वि
बहु
प्रथमा
सूर्यकान्तः
सूर्यकान्तौ
सूर्यकान्ताः
सम्बोधन
सूर्यकान्त
सूर्यकान्तौ
सूर्यकान्ताः
द्वितीया
सूर्यकान्तम्
सूर्यकान्तौ
सूर्यकान्तान्
तृतीया
सूर्यकान्तेन
सूर्यकान्ताभ्याम्
सूर्यकान्तैः
चतुर्थी
सूर्यकान्ताय
सूर्यकान्ताभ्याम्
सूर्यकान्तेभ्यः
पञ्चमी
सूर्यकान्तात् / सूर्यकान्ताद्
सूर्यकान्ताभ्याम्
सूर्यकान्तेभ्यः
षष्ठी
सूर्यकान्तस्य
सूर्यकान्तयोः
सूर्यकान्तानाम्
सप्तमी
सूर्यकान्ते
सूर्यकान्तयोः
सूर्यकान्तेषु