सूर्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सूर्यः
सूर्यौ
सूर्याः
सम्बोधन
सूर्य
सूर्यौ
सूर्याः
द्वितीया
सूर्यम्
सूर्यौ
सूर्यान्
तृतीया
सूर्येण
सूर्याभ्याम्
सूर्यैः
चतुर्थी
सूर्याय
सूर्याभ्याम्
सूर्येभ्यः
पञ्चमी
सूर्यात् / सूर्याद्
सूर्याभ्याम्
सूर्येभ्यः
षष्ठी
सूर्यस्य
सूर्ययोः
सूर्याणाम्
सप्तमी
सूर्ये
सूर्ययोः
सूर्येषु
 
एक
द्वि
बहु
प्रथमा
सूर्यः
सूर्यौ
सूर्याः
सम्बोधन
सूर्य
सूर्यौ
सूर्याः
द्वितीया
सूर्यम्
सूर्यौ
सूर्यान्
तृतीया
सूर्येण
सूर्याभ्याम्
सूर्यैः
चतुर्थी
सूर्याय
सूर्याभ्याम्
सूर्येभ्यः
पञ्चमी
सूर्यात् / सूर्याद्
सूर्याभ्याम्
सूर्येभ्यः
षष्ठी
सूर्यस्य
सूर्ययोः
सूर्याणाम्
सप्तमी
सूर्ये
सूर्ययोः
सूर्येषु


अन्याः