सूर्क्षितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सूर्क्षितृ
सूर्क्षितृणी
सूर्क्षितॄणि
सम्बोधन
सूर्क्षितः / सूर्क्षितृ
सूर्क्षितृणी
सूर्क्षितॄणि
द्वितीया
सूर्क्षितृ
सूर्क्षितृणी
सूर्क्षितॄणि
तृतीया
सूर्क्षित्रा / सूर्क्षितृणा
सूर्क्षितृभ्याम्
सूर्क्षितृभिः
चतुर्थी
सूर्क्षित्रे / सूर्क्षितृणे
सूर्क्षितृभ्याम्
सूर्क्षितृभ्यः
पञ्चमी
सूर्क्षितुः / सूर्क्षितृणः
सूर्क्षितृभ्याम्
सूर्क्षितृभ्यः
षष्ठी
सूर्क्षितुः / सूर्क्षितृणः
सूर्क्षित्रोः / सूर्क्षितृणोः
सूर्क्षितॄणाम्
सप्तमी
सूर्क्षितरि / सूर्क्षितृणि
सूर्क्षित्रोः / सूर्क्षितृणोः
सूर्क्षितृषु
 
एक
द्वि
बहु
प्रथमा
सूर्क्षितृ
सूर्क्षितृणी
सूर्क्षितॄणि
सम्बोधन
सूर्क्षितः / सूर्क्षितृ
सूर्क्षितृणी
सूर्क्षितॄणि
द्वितीया
सूर्क्षितृ
सूर्क्षितृणी
सूर्क्षितॄणि
तृतीया
सूर्क्षित्रा / सूर्क्षितृणा
सूर्क्षितृभ्याम्
सूर्क्षितृभिः
चतुर्थी
सूर्क्षित्रे / सूर्क्षितृणे
सूर्क्षितृभ्याम्
सूर्क्षितृभ्यः
पञ्चमी
सूर्क्षितुः / सूर्क्षितृणः
सूर्क्षितृभ्याम्
सूर्क्षितृभ्यः
षष्ठी
सूर्क्षितुः / सूर्क्षितृणः
सूर्क्षित्रोः / सूर्क्षितृणोः
सूर्क्षितॄणाम्
सप्तमी
सूर्क्षितरि / सूर्क्षितृणि
सूर्क्षित्रोः / सूर्क्षितृणोः
सूर्क्षितृषु


अन्याः