सूर शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सूरः
सूरौ
सूराः
सम्बोधन
सूर
सूरौ
सूराः
द्वितीया
सूरम्
सूरौ
सूरान्
तृतीया
सूरेण
सूराभ्याम्
सूरैः
चतुर्थी
सूराय
सूराभ्याम्
सूरेभ्यः
पञ्चमी
सूरात् / सूराद्
सूराभ्याम्
सूरेभ्यः
षष्ठी
सूरस्य
सूरयोः
सूराणाम्
सप्तमी
सूरे
सूरयोः
सूरेषु
 
एक
द्वि
बहु
प्रथमा
सूरः
सूरौ
सूराः
सम्बोधन
सूर
सूरौ
सूराः
द्वितीया
सूरम्
सूरौ
सूरान्
तृतीया
सूरेण
सूराभ्याम्
सूरैः
चतुर्थी
सूराय
सूराभ्याम्
सूरेभ्यः
पञ्चमी
सूरात् / सूराद्
सूराभ्याम्
सूरेभ्यः
षष्ठी
सूरस्य
सूरयोः
सूराणाम्
सप्तमी
सूरे
सूरयोः
सूरेषु