सूनवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सूनवत् / सूनवद्
सूनवती
सूनवन्ति
सम्बोधन
सूनवत् / सूनवद्
सूनवती
सूनवन्ति
द्वितीया
सूनवत् / सूनवद्
सूनवती
सूनवन्ति
तृतीया
सूनवता
सूनवद्भ्याम्
सूनवद्भिः
चतुर्थी
सूनवते
सूनवद्भ्याम्
सूनवद्भ्यः
पञ्चमी
सूनवतः
सूनवद्भ्याम्
सूनवद्भ्यः
षष्ठी
सूनवतः
सूनवतोः
सूनवताम्
सप्तमी
सूनवति
सूनवतोः
सूनवत्सु
 
एक
द्वि
बहु
प्रथमा
सूनवत् / सूनवद्
सूनवती
सूनवन्ति
सम्बोधन
सूनवत् / सूनवद्
सूनवती
सूनवन्ति
द्वितीया
सूनवत् / सूनवद्
सूनवती
सूनवन्ति
तृतीया
सूनवता
सूनवद्भ्याम्
सूनवद्भिः
चतुर्थी
सूनवते
सूनवद्भ्याम्
सूनवद्भ्यः
पञ्चमी
सूनवतः
सूनवद्भ्याम्
सूनवद्भ्यः
षष्ठी
सूनवतः
सूनवतोः
सूनवताम्
सप्तमी
सूनवति
सूनवतोः
सूनवत्सु


अन्याः