सूदितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सूदितवत् / सूदितवद्
सूदितवती
सूदितवन्ति
सम्बोधन
सूदितवत् / सूदितवद्
सूदितवती
सूदितवन्ति
द्वितीया
सूदितवत् / सूदितवद्
सूदितवती
सूदितवन्ति
तृतीया
सूदितवता
सूदितवद्भ्याम्
सूदितवद्भिः
चतुर्थी
सूदितवते
सूदितवद्भ्याम्
सूदितवद्भ्यः
पञ्चमी
सूदितवतः
सूदितवद्भ्याम्
सूदितवद्भ्यः
षष्ठी
सूदितवतः
सूदितवतोः
सूदितवताम्
सप्तमी
सूदितवति
सूदितवतोः
सूदितवत्सु
 
एक
द्वि
बहु
प्रथमा
सूदितवत् / सूदितवद्
सूदितवती
सूदितवन्ति
सम्बोधन
सूदितवत् / सूदितवद्
सूदितवती
सूदितवन्ति
द्वितीया
सूदितवत् / सूदितवद्
सूदितवती
सूदितवन्ति
तृतीया
सूदितवता
सूदितवद्भ्याम्
सूदितवद्भिः
चतुर्थी
सूदितवते
सूदितवद्भ्याम्
सूदितवद्भ्यः
पञ्चमी
सूदितवतः
सूदितवद्भ्याम्
सूदितवद्भ्यः
षष्ठी
सूदितवतः
सूदितवतोः
सूदितवताम्
सप्तमी
सूदितवति
सूदितवतोः
सूदितवत्सु


अन्याः